Declension table of ?vātaśleṣmajvara

Deva

MasculineSingularDualPlural
Nominativevātaśleṣmajvaraḥ vātaśleṣmajvarau vātaśleṣmajvarāḥ
Vocativevātaśleṣmajvara vātaśleṣmajvarau vātaśleṣmajvarāḥ
Accusativevātaśleṣmajvaram vātaśleṣmajvarau vātaśleṣmajvarān
Instrumentalvātaśleṣmajvareṇa vātaśleṣmajvarābhyām vātaśleṣmajvaraiḥ vātaśleṣmajvarebhiḥ
Dativevātaśleṣmajvarāya vātaśleṣmajvarābhyām vātaśleṣmajvarebhyaḥ
Ablativevātaśleṣmajvarāt vātaśleṣmajvarābhyām vātaśleṣmajvarebhyaḥ
Genitivevātaśleṣmajvarasya vātaśleṣmajvarayoḥ vātaśleṣmajvarāṇām
Locativevātaśleṣmajvare vātaśleṣmajvarayoḥ vātaśleṣmajvareṣu

Compound vātaśleṣmajvara -

Adverb -vātaśleṣmajvaram -vātaśleṣmajvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria