Declension table of ?vātayantra

Deva

NeuterSingularDualPlural
Nominativevātayantram vātayantre vātayantrāṇi
Vocativevātayantra vātayantre vātayantrāṇi
Accusativevātayantram vātayantre vātayantrāṇi
Instrumentalvātayantreṇa vātayantrābhyām vātayantraiḥ
Dativevātayantrāya vātayantrābhyām vātayantrebhyaḥ
Ablativevātayantrāt vātayantrābhyām vātayantrebhyaḥ
Genitivevātayantrasya vātayantrayoḥ vātayantrāṇām
Locativevātayantre vātayantrayoḥ vātayantreṣu

Compound vātayantra -

Adverb -vātayantram -vātayantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria