Declension table of ?vātayāna

Deva

NeuterSingularDualPlural
Nominativevātayānam vātayāne vātayānāni
Vocativevātayāna vātayāne vātayānāni
Accusativevātayānam vātayāne vātayānāni
Instrumentalvātayānena vātayānābhyām vātayānaiḥ
Dativevātayānāya vātayānābhyām vātayānebhyaḥ
Ablativevātayānāt vātayānābhyām vātayānebhyaḥ
Genitivevātayānasya vātayānayoḥ vātayānānām
Locativevātayāne vātayānayoḥ vātayāneṣu

Compound vātayāna -

Adverb -vātayānam -vātayānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria