Declension table of ?vātavyādhikarmaprakāśa

Deva

MasculineSingularDualPlural
Nominativevātavyādhikarmaprakāśaḥ vātavyādhikarmaprakāśau vātavyādhikarmaprakāśāḥ
Vocativevātavyādhikarmaprakāśa vātavyādhikarmaprakāśau vātavyādhikarmaprakāśāḥ
Accusativevātavyādhikarmaprakāśam vātavyādhikarmaprakāśau vātavyādhikarmaprakāśān
Instrumentalvātavyādhikarmaprakāśena vātavyādhikarmaprakāśābhyām vātavyādhikarmaprakāśaiḥ vātavyādhikarmaprakāśebhiḥ
Dativevātavyādhikarmaprakāśāya vātavyādhikarmaprakāśābhyām vātavyādhikarmaprakāśebhyaḥ
Ablativevātavyādhikarmaprakāśāt vātavyādhikarmaprakāśābhyām vātavyādhikarmaprakāśebhyaḥ
Genitivevātavyādhikarmaprakāśasya vātavyādhikarmaprakāśayoḥ vātavyādhikarmaprakāśānām
Locativevātavyādhikarmaprakāśe vātavyādhikarmaprakāśayoḥ vātavyādhikarmaprakāśeṣu

Compound vātavyādhikarmaprakāśa -

Adverb -vātavyādhikarmaprakāśam -vātavyādhikarmaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria