Declension table of ?vātavyādhi

Deva

MasculineSingularDualPlural
Nominativevātavyādhiḥ vātavyādhī vātavyādhayaḥ
Vocativevātavyādhe vātavyādhī vātavyādhayaḥ
Accusativevātavyādhim vātavyādhī vātavyādhīn
Instrumentalvātavyādhinā vātavyādhibhyām vātavyādhibhiḥ
Dativevātavyādhaye vātavyādhibhyām vātavyādhibhyaḥ
Ablativevātavyādheḥ vātavyādhibhyām vātavyādhibhyaḥ
Genitivevātavyādheḥ vātavyādhyoḥ vātavyādhīnām
Locativevātavyādhau vātavyādhyoḥ vātavyādhiṣu

Compound vātavyādhi -

Adverb -vātavyādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria