Declension table of ?vātavyā

Deva

FeminineSingularDualPlural
Nominativevātavyā vātavye vātavyāḥ
Vocativevātavye vātavye vātavyāḥ
Accusativevātavyām vātavye vātavyāḥ
Instrumentalvātavyayā vātavyābhyām vātavyābhiḥ
Dativevātavyāyai vātavyābhyām vātavyābhyaḥ
Ablativevātavyāyāḥ vātavyābhyām vātavyābhyaḥ
Genitivevātavyāyāḥ vātavyayoḥ vātavyānām
Locativevātavyāyām vātavyayoḥ vātavyāsu

Adverb -vātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria