Declension table of ?vātavya

Deva

NeuterSingularDualPlural
Nominativevātavyam vātavye vātavyāni
Vocativevātavya vātavye vātavyāni
Accusativevātavyam vātavye vātavyāni
Instrumentalvātavyena vātavyābhyām vātavyaiḥ
Dativevātavyāya vātavyābhyām vātavyebhyaḥ
Ablativevātavyāt vātavyābhyām vātavyebhyaḥ
Genitivevātavyasya vātavyayoḥ vātavyānām
Locativevātavye vātavyayoḥ vātavyeṣu

Compound vātavya -

Adverb -vātavyam -vātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria