Declension table of ?vātavikārin

Deva

MasculineSingularDualPlural
Nominativevātavikārī vātavikāriṇau vātavikāriṇaḥ
Vocativevātavikārin vātavikāriṇau vātavikāriṇaḥ
Accusativevātavikāriṇam vātavikāriṇau vātavikāriṇaḥ
Instrumentalvātavikāriṇā vātavikāribhyām vātavikāribhiḥ
Dativevātavikāriṇe vātavikāribhyām vātavikāribhyaḥ
Ablativevātavikāriṇaḥ vātavikāribhyām vātavikāribhyaḥ
Genitivevātavikāriṇaḥ vātavikāriṇoḥ vātavikāriṇām
Locativevātavikāriṇi vātavikāriṇoḥ vātavikāriṣu

Compound vātavikāri -

Adverb -vātavikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria