Declension table of ?vātavikāriṇī

Deva

FeminineSingularDualPlural
Nominativevātavikāriṇī vātavikāriṇyau vātavikāriṇyaḥ
Vocativevātavikāriṇi vātavikāriṇyau vātavikāriṇyaḥ
Accusativevātavikāriṇīm vātavikāriṇyau vātavikāriṇīḥ
Instrumentalvātavikāriṇyā vātavikāriṇībhyām vātavikāriṇībhiḥ
Dativevātavikāriṇyai vātavikāriṇībhyām vātavikāriṇībhyaḥ
Ablativevātavikāriṇyāḥ vātavikāriṇībhyām vātavikāriṇībhyaḥ
Genitivevātavikāriṇyāḥ vātavikāriṇyoḥ vātavikāriṇīnām
Locativevātavikāriṇyām vātavikāriṇyoḥ vātavikāriṇīṣu

Compound vātavikāriṇi - vātavikāriṇī -

Adverb -vātavikāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria