Declension table of ?vātavegā

Deva

FeminineSingularDualPlural
Nominativevātavegā vātavege vātavegāḥ
Vocativevātavege vātavege vātavegāḥ
Accusativevātavegām vātavege vātavegāḥ
Instrumentalvātavegayā vātavegābhyām vātavegābhiḥ
Dativevātavegāyai vātavegābhyām vātavegābhyaḥ
Ablativevātavegāyāḥ vātavegābhyām vātavegābhyaḥ
Genitivevātavegāyāḥ vātavegayoḥ vātavegānām
Locativevātavegāyām vātavegayoḥ vātavegāsu

Adverb -vātavegam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria