Declension table of ?vātavega

Deva

NeuterSingularDualPlural
Nominativevātavegam vātavege vātavegāni
Vocativevātavega vātavege vātavegāni
Accusativevātavegam vātavege vātavegāni
Instrumentalvātavegena vātavegābhyām vātavegaiḥ
Dativevātavegāya vātavegābhyām vātavegebhyaḥ
Ablativevātavegāt vātavegābhyām vātavegebhyaḥ
Genitivevātavegasya vātavegayoḥ vātavegānām
Locativevātavege vātavegayoḥ vātavegeṣu

Compound vātavega -

Adverb -vātavegam -vātavegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria