Declension table of ?vātavega

Deva

MasculineSingularDualPlural
Nominativevātavegaḥ vātavegau vātavegāḥ
Vocativevātavega vātavegau vātavegāḥ
Accusativevātavegam vātavegau vātavegān
Instrumentalvātavegena vātavegābhyām vātavegaiḥ vātavegebhiḥ
Dativevātavegāya vātavegābhyām vātavegebhyaḥ
Ablativevātavegāt vātavegābhyām vātavegebhyaḥ
Genitivevātavegasya vātavegayoḥ vātavegānām
Locativevātavege vātavegayoḥ vātavegeṣu

Compound vātavega -

Adverb -vātavegam -vātavegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria