Declension table of ?vātavasti

Deva

FeminineSingularDualPlural
Nominativevātavastiḥ vātavastī vātavastayaḥ
Vocativevātavaste vātavastī vātavastayaḥ
Accusativevātavastim vātavastī vātavastīḥ
Instrumentalvātavastyā vātavastibhyām vātavastibhiḥ
Dativevātavastyai vātavastaye vātavastibhyām vātavastibhyaḥ
Ablativevātavastyāḥ vātavasteḥ vātavastibhyām vātavastibhyaḥ
Genitivevātavastyāḥ vātavasteḥ vātavastyoḥ vātavastīnām
Locativevātavastyām vātavastau vātavastyoḥ vātavastiṣu

Compound vātavasti -

Adverb -vātavasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria