Declension table of ?vātavahaka

Deva

NeuterSingularDualPlural
Nominativevātavahakam vātavahake vātavahakāni
Vocativevātavahaka vātavahake vātavahakāni
Accusativevātavahakam vātavahake vātavahakāni
Instrumentalvātavahakena vātavahakābhyām vātavahakaiḥ
Dativevātavahakāya vātavahakābhyām vātavahakebhyaḥ
Ablativevātavahakāt vātavahakābhyām vātavahakebhyaḥ
Genitivevātavahakasya vātavahakayoḥ vātavahakānām
Locativevātavahake vātavahakayoḥ vātavahakeṣu

Compound vātavahaka -

Adverb -vātavahakam -vātavahakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria