Declension table of ?vātatūla

Deva

NeuterSingularDualPlural
Nominativevātatūlam vātatūle vātatūlāni
Vocativevātatūla vātatūle vātatūlāni
Accusativevātatūlam vātatūle vātatūlāni
Instrumentalvātatūlena vātatūlābhyām vātatūlaiḥ
Dativevātatūlāya vātatūlābhyām vātatūlebhyaḥ
Ablativevātatūlāt vātatūlābhyām vātatūlebhyaḥ
Genitivevātatūlasya vātatūlayoḥ vātatūlānām
Locativevātatūle vātatūlayoḥ vātatūleṣu

Compound vātatūla -

Adverb -vātatūlam -vātatūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria