Declension table of ?vātasvanā

Deva

FeminineSingularDualPlural
Nominativevātasvanā vātasvane vātasvanāḥ
Vocativevātasvane vātasvane vātasvanāḥ
Accusativevātasvanām vātasvane vātasvanāḥ
Instrumentalvātasvanayā vātasvanābhyām vātasvanābhiḥ
Dativevātasvanāyai vātasvanābhyām vātasvanābhyaḥ
Ablativevātasvanāyāḥ vātasvanābhyām vātasvanābhyaḥ
Genitivevātasvanāyāḥ vātasvanayoḥ vātasvanānām
Locativevātasvanāyām vātasvanayoḥ vātasvanāsu

Adverb -vātasvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria