Declension table of ?vātaskandha

Deva

MasculineSingularDualPlural
Nominativevātaskandhaḥ vātaskandhau vātaskandhāḥ
Vocativevātaskandha vātaskandhau vātaskandhāḥ
Accusativevātaskandham vātaskandhau vātaskandhān
Instrumentalvātaskandhena vātaskandhābhyām vātaskandhaiḥ vātaskandhebhiḥ
Dativevātaskandhāya vātaskandhābhyām vātaskandhebhyaḥ
Ablativevātaskandhāt vātaskandhābhyām vātaskandhebhyaḥ
Genitivevātaskandhasya vātaskandhayoḥ vātaskandhānām
Locativevātaskandhe vātaskandhayoḥ vātaskandheṣu

Compound vātaskandha -

Adverb -vātaskandham -vātaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria