Declension table of ?vātasakhā

Deva

FeminineSingularDualPlural
Nominativevātasakhā vātasakhe vātasakhāḥ
Vocativevātasakhe vātasakhe vātasakhāḥ
Accusativevātasakhām vātasakhe vātasakhāḥ
Instrumentalvātasakhayā vātasakhābhyām vātasakhābhiḥ
Dativevātasakhāyai vātasakhābhyām vātasakhābhyaḥ
Ablativevātasakhāyāḥ vātasakhābhyām vātasakhābhyaḥ
Genitivevātasakhāyāḥ vātasakhayoḥ vātasakhānām
Locativevātasakhāyām vātasakhayoḥ vātasakhāsu

Adverb -vātasakham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria