Declension table of ?vātasakha

Deva

NeuterSingularDualPlural
Nominativevātasakham vātasakhe vātasakhāni
Vocativevātasakha vātasakhe vātasakhāni
Accusativevātasakham vātasakhe vātasakhāni
Instrumentalvātasakhena vātasakhābhyām vātasakhaiḥ
Dativevātasakhāya vātasakhābhyām vātasakhebhyaḥ
Ablativevātasakhāt vātasakhābhyām vātasakhebhyaḥ
Genitivevātasakhasya vātasakhayoḥ vātasakhānām
Locativevātasakhe vātasakhayoḥ vātasakheṣu

Compound vātasakha -

Adverb -vātasakham -vātasakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria