Declension table of ?vātasakha

Deva

MasculineSingularDualPlural
Nominativevātasakhaḥ vātasakhau vātasakhāḥ
Vocativevātasakha vātasakhau vātasakhāḥ
Accusativevātasakham vātasakhau vātasakhān
Instrumentalvātasakhena vātasakhābhyām vātasakhaiḥ vātasakhebhiḥ
Dativevātasakhāya vātasakhābhyām vātasakhebhyaḥ
Ablativevātasakhāt vātasakhābhyām vātasakhebhyaḥ
Genitivevātasakhasya vātasakhayoḥ vātasakhānām
Locativevātasakhe vātasakhayoḥ vātasakheṣu

Compound vātasakha -

Adverb -vātasakham -vātasakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria