Declension table of ?vātasahā

Deva

FeminineSingularDualPlural
Nominativevātasahā vātasahe vātasahāḥ
Vocativevātasahe vātasahe vātasahāḥ
Accusativevātasahām vātasahe vātasahāḥ
Instrumentalvātasahayā vātasahābhyām vātasahābhiḥ
Dativevātasahāyai vātasahābhyām vātasahābhyaḥ
Ablativevātasahāyāḥ vātasahābhyām vātasahābhyaḥ
Genitivevātasahāyāḥ vātasahayoḥ vātasahānām
Locativevātasahāyām vātasahayoḥ vātasahāsu

Adverb -vātasaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria