Declension table of ?vātasaha

Deva

NeuterSingularDualPlural
Nominativevātasaham vātasahe vātasahāni
Vocativevātasaha vātasahe vātasahāni
Accusativevātasaham vātasahe vātasahāni
Instrumentalvātasahena vātasahābhyām vātasahaiḥ
Dativevātasahāya vātasahābhyām vātasahebhyaḥ
Ablativevātasahāt vātasahābhyām vātasahebhyaḥ
Genitivevātasahasya vātasahayoḥ vātasahānām
Locativevātasahe vātasahayoḥ vātasaheṣu

Compound vātasaha -

Adverb -vātasaham -vātasahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria