Declension table of ?vātasārathi

Deva

MasculineSingularDualPlural
Nominativevātasārathiḥ vātasārathī vātasārathayaḥ
Vocativevātasārathe vātasārathī vātasārathayaḥ
Accusativevātasārathim vātasārathī vātasārathīn
Instrumentalvātasārathinā vātasārathibhyām vātasārathibhiḥ
Dativevātasārathaye vātasārathibhyām vātasārathibhyaḥ
Ablativevātasāratheḥ vātasārathibhyām vātasārathibhyaḥ
Genitivevātasāratheḥ vātasārathyoḥ vātasārathīnām
Locativevātasārathau vātasārathyoḥ vātasārathiṣu

Compound vātasārathi -

Adverb -vātasārathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria