Declension table of ?vātarūṣa

Deva

MasculineSingularDualPlural
Nominativevātarūṣaḥ vātarūṣau vātarūṣāḥ
Vocativevātarūṣa vātarūṣau vātarūṣāḥ
Accusativevātarūṣam vātarūṣau vātarūṣān
Instrumentalvātarūṣeṇa vātarūṣābhyām vātarūṣaiḥ vātarūṣebhiḥ
Dativevātarūṣāya vātarūṣābhyām vātarūṣebhyaḥ
Ablativevātarūṣāt vātarūṣābhyām vātarūṣebhyaḥ
Genitivevātarūṣasya vātarūṣayoḥ vātarūṣāṇām
Locativevātarūṣe vātarūṣayoḥ vātarūṣeṣu

Compound vātarūṣa -

Adverb -vātarūṣam -vātarūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria