Declension table of ?vātarogiṇī

Deva

FeminineSingularDualPlural
Nominativevātarogiṇī vātarogiṇyau vātarogiṇyaḥ
Vocativevātarogiṇi vātarogiṇyau vātarogiṇyaḥ
Accusativevātarogiṇīm vātarogiṇyau vātarogiṇīḥ
Instrumentalvātarogiṇyā vātarogiṇībhyām vātarogiṇībhiḥ
Dativevātarogiṇyai vātarogiṇībhyām vātarogiṇībhyaḥ
Ablativevātarogiṇyāḥ vātarogiṇībhyām vātarogiṇībhyaḥ
Genitivevātarogiṇyāḥ vātarogiṇyoḥ vātarogiṇīnām
Locativevātarogiṇyām vātarogiṇyoḥ vātarogiṇīṣu

Compound vātarogiṇi - vātarogiṇī -

Adverb -vātarogiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria