Declension table of ?vātaroga

Deva

MasculineSingularDualPlural
Nominativevātarogaḥ vātarogau vātarogāḥ
Vocativevātaroga vātarogau vātarogāḥ
Accusativevātarogam vātarogau vātarogān
Instrumentalvātarogeṇa vātarogābhyām vātarogaiḥ vātarogebhiḥ
Dativevātarogāya vātarogābhyām vātarogebhyaḥ
Ablativevātarogāt vātarogābhyām vātarogebhyaḥ
Genitivevātarogasya vātarogayoḥ vātarogāṇām
Locativevātaroge vātarogayoḥ vātarogeṣu

Compound vātaroga -

Adverb -vātarogam -vātarogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria