Declension table of ?vātareṇusuvarṇa

Deva

NeuterSingularDualPlural
Nominativevātareṇusuvarṇam vātareṇusuvarṇe vātareṇusuvarṇāni
Vocativevātareṇusuvarṇa vātareṇusuvarṇe vātareṇusuvarṇāni
Accusativevātareṇusuvarṇam vātareṇusuvarṇe vātareṇusuvarṇāni
Instrumentalvātareṇusuvarṇena vātareṇusuvarṇābhyām vātareṇusuvarṇaiḥ
Dativevātareṇusuvarṇāya vātareṇusuvarṇābhyām vātareṇusuvarṇebhyaḥ
Ablativevātareṇusuvarṇāt vātareṇusuvarṇābhyām vātareṇusuvarṇebhyaḥ
Genitivevātareṇusuvarṇasya vātareṇusuvarṇayoḥ vātareṇusuvarṇānām
Locativevātareṇusuvarṇe vātareṇusuvarṇayoḥ vātareṇusuvarṇeṣu

Compound vātareṇusuvarṇa -

Adverb -vātareṇusuvarṇam -vātareṇusuvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria