Declension table of ?vātareṇusuvarṇa

Deva

MasculineSingularDualPlural
Nominativevātareṇusuvarṇaḥ vātareṇusuvarṇau vātareṇusuvarṇāḥ
Vocativevātareṇusuvarṇa vātareṇusuvarṇau vātareṇusuvarṇāḥ
Accusativevātareṇusuvarṇam vātareṇusuvarṇau vātareṇusuvarṇān
Instrumentalvātareṇusuvarṇena vātareṇusuvarṇābhyām vātareṇusuvarṇaiḥ vātareṇusuvarṇebhiḥ
Dativevātareṇusuvarṇāya vātareṇusuvarṇābhyām vātareṇusuvarṇebhyaḥ
Ablativevātareṇusuvarṇāt vātareṇusuvarṇābhyām vātareṇusuvarṇebhyaḥ
Genitivevātareṇusuvarṇasya vātareṇusuvarṇayoḥ vātareṇusuvarṇānām
Locativevātareṇusuvarṇe vātareṇusuvarṇayoḥ vātareṇusuvarṇeṣu

Compound vātareṇusuvarṇa -

Adverb -vātareṇusuvarṇam -vātareṇusuvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria