Declension table of ?vātarddhi

Deva

MasculineSingularDualPlural
Nominativevātarddhiḥ vātarddhī vātarddhayaḥ
Vocativevātarddhe vātarddhī vātarddhayaḥ
Accusativevātarddhim vātarddhī vātarddhīn
Instrumentalvātarddhinā vātarddhibhyām vātarddhibhiḥ
Dativevātarddhaye vātarddhibhyām vātarddhibhyaḥ
Ablativevātarddheḥ vātarddhibhyām vātarddhibhyaḥ
Genitivevātarddheḥ vātarddhyoḥ vātarddhīnām
Locativevātarddhau vātarddhyoḥ vātarddhiṣu

Compound vātarddhi -

Adverb -vātarddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria