Declension table of ?vātaraśanā

Deva

FeminineSingularDualPlural
Nominativevātaraśanā vātaraśane vātaraśanāḥ
Vocativevātaraśane vātaraśane vātaraśanāḥ
Accusativevātaraśanām vātaraśane vātaraśanāḥ
Instrumentalvātaraśanayā vātaraśanābhyām vātaraśanābhiḥ
Dativevātaraśanāyai vātaraśanābhyām vātaraśanābhyaḥ
Ablativevātaraśanāyāḥ vātaraśanābhyām vātaraśanābhyaḥ
Genitivevātaraśanāyāḥ vātaraśanayoḥ vātaraśanānām
Locativevātaraśanāyām vātaraśanayoḥ vātaraśanāsu

Adverb -vātaraśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria