Declension table of ?vātaraśana

Deva

NeuterSingularDualPlural
Nominativevātaraśanam vātaraśane vātaraśanāni
Vocativevātaraśana vātaraśane vātaraśanāni
Accusativevātaraśanam vātaraśane vātaraśanāni
Instrumentalvātaraśanena vātaraśanābhyām vātaraśanaiḥ
Dativevātaraśanāya vātaraśanābhyām vātaraśanebhyaḥ
Ablativevātaraśanāt vātaraśanābhyām vātaraśanebhyaḥ
Genitivevātaraśanasya vātaraśanayoḥ vātaraśanānām
Locativevātaraśane vātaraśanayoḥ vātaraśaneṣu

Compound vātaraśana -

Adverb -vātaraśanam -vātaraśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria