Declension table of ?vātaraśana

Deva

MasculineSingularDualPlural
Nominativevātaraśanaḥ vātaraśanau vātaraśanāḥ
Vocativevātaraśana vātaraśanau vātaraśanāḥ
Accusativevātaraśanam vātaraśanau vātaraśanān
Instrumentalvātaraśanena vātaraśanābhyām vātaraśanaiḥ vātaraśanebhiḥ
Dativevātaraśanāya vātaraśanābhyām vātaraśanebhyaḥ
Ablativevātaraśanāt vātaraśanābhyām vātaraśanebhyaḥ
Genitivevātaraśanasya vātaraśanayoḥ vātaraśanānām
Locativevātaraśane vātaraśanayoḥ vātaraśaneṣu

Compound vātaraśana -

Adverb -vātaraśanam -vātaraśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria