Declension table of ?vātaratha

Deva

MasculineSingularDualPlural
Nominativevātarathaḥ vātarathau vātarathāḥ
Vocativevātaratha vātarathau vātarathāḥ
Accusativevātaratham vātarathau vātarathān
Instrumentalvātarathena vātarathābhyām vātarathaiḥ vātarathebhiḥ
Dativevātarathāya vātarathābhyām vātarathebhyaḥ
Ablativevātarathāt vātarathābhyām vātarathebhyaḥ
Genitivevātarathasya vātarathayoḥ vātarathānām
Locativevātarathe vātarathayoḥ vātaratheṣu

Compound vātaratha -

Adverb -vātaratham -vātarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria