Declension table of ?vātarakta

Deva

MasculineSingularDualPlural
Nominativevātaraktaḥ vātaraktau vātaraktāḥ
Vocativevātarakta vātaraktau vātaraktāḥ
Accusativevātaraktam vātaraktau vātaraktān
Instrumentalvātaraktena vātaraktābhyām vātaraktaiḥ vātaraktebhiḥ
Dativevātaraktāya vātaraktābhyām vātaraktebhyaḥ
Ablativevātaraktāt vātaraktābhyām vātaraktebhyaḥ
Genitivevātaraktasya vātaraktayoḥ vātaraktānām
Locativevātarakte vātaraktayoḥ vātarakteṣu

Compound vātarakta -

Adverb -vātaraktam -vātaraktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria