Declension table of ?vātarāyaṇīya

Deva

MasculineSingularDualPlural
Nominativevātarāyaṇīyaḥ vātarāyaṇīyau vātarāyaṇīyāḥ
Vocativevātarāyaṇīya vātarāyaṇīyau vātarāyaṇīyāḥ
Accusativevātarāyaṇīyam vātarāyaṇīyau vātarāyaṇīyān
Instrumentalvātarāyaṇīyena vātarāyaṇīyābhyām vātarāyaṇīyaiḥ vātarāyaṇīyebhiḥ
Dativevātarāyaṇīyāya vātarāyaṇīyābhyām vātarāyaṇīyebhyaḥ
Ablativevātarāyaṇīyāt vātarāyaṇīyābhyām vātarāyaṇīyebhyaḥ
Genitivevātarāyaṇīyasya vātarāyaṇīyayoḥ vātarāyaṇīyānām
Locativevātarāyaṇīye vātarāyaṇīyayoḥ vātarāyaṇīyeṣu

Compound vātarāyaṇīya -

Adverb -vātarāyaṇīyam -vātarāyaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria