Declension table of ?vātaraṃhā

Deva

FeminineSingularDualPlural
Nominativevātaraṃhā vātaraṃhe vātaraṃhāḥ
Vocativevātaraṃhe vātaraṃhe vātaraṃhāḥ
Accusativevātaraṃhām vātaraṃhe vātaraṃhāḥ
Instrumentalvātaraṃhayā vātaraṃhābhyām vātaraṃhābhiḥ
Dativevātaraṃhāyai vātaraṃhābhyām vātaraṃhābhyaḥ
Ablativevātaraṃhāyāḥ vātaraṃhābhyām vātaraṃhābhyaḥ
Genitivevātaraṃhāyāḥ vātaraṃhayoḥ vātaraṃhāṇām
Locativevātaraṃhāyām vātaraṃhayoḥ vātaraṃhāsu

Adverb -vātaraṃham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria