Declension table of vātaraṃha

Deva

MasculineSingularDualPlural
Nominativevātaraṃhaḥ vātaraṃhau vātaraṃhāḥ
Vocativevātaraṃha vātaraṃhau vātaraṃhāḥ
Accusativevātaraṃham vātaraṃhau vātaraṃhān
Instrumentalvātaraṃheṇa vātaraṃhābhyām vātaraṃhaiḥ vātaraṃhebhiḥ
Dativevātaraṃhāya vātaraṃhābhyām vātaraṃhebhyaḥ
Ablativevātaraṃhāt vātaraṃhābhyām vātaraṃhebhyaḥ
Genitivevātaraṃhasya vātaraṃhayoḥ vātaraṃhāṇām
Locativevātaraṃhe vātaraṃhayoḥ vātaraṃheṣu

Compound vātaraṃha -

Adverb -vātaraṃham -vātaraṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria