Declension table of ?vātapū

Deva

MasculineSingularDualPlural
Nominativevātapūḥ vātapuvau vātapuvaḥ
Vocativevātapūḥ vātapu vātapuvau vātapuvaḥ
Accusativevātapuvam vātapuvau vātapuvaḥ
Instrumentalvātapuvā vātapūbhyām vātapūbhiḥ
Dativevātapuvai vātapuve vātapūbhyām vātapūbhyaḥ
Ablativevātapuvāḥ vātapuvaḥ vātapūbhyām vātapūbhyaḥ
Genitivevātapuvāḥ vātapuvaḥ vātapuvoḥ vātapūnām vātapuvām
Locativevātapuvi vātapuvām vātapuvoḥ vātapūṣu

Compound vātapū -

Adverb -vātapu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria