Declension table of ?vātaputra

Deva

MasculineSingularDualPlural
Nominativevātaputraḥ vātaputrau vātaputrāḥ
Vocativevātaputra vātaputrau vātaputrāḥ
Accusativevātaputram vātaputrau vātaputrān
Instrumentalvātaputreṇa vātaputrābhyām vātaputraiḥ vātaputrebhiḥ
Dativevātaputrāya vātaputrābhyām vātaputrebhyaḥ
Ablativevātaputrāt vātaputrābhyām vātaputrebhyaḥ
Genitivevātaputrasya vātaputrayoḥ vātaputrāṇām
Locativevātaputre vātaputrayoḥ vātaputreṣu

Compound vātaputra -

Adverb -vātaputram -vātaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria