Declension table of ?vātapramī

Deva

NeuterSingularDualPlural
Nominativevātaprami vātapramiṇī vātapramīṇi
Vocativevātaprami vātapramiṇī vātapramīṇi
Accusativevātaprami vātapramiṇī vātapramīṇi
Instrumentalvātapramiṇā vātapramibhyām vātapramibhiḥ
Dativevātapramiṇe vātapramibhyām vātapramibhyaḥ
Ablativevātapramiṇaḥ vātapramibhyām vātapramibhyaḥ
Genitivevātapramiṇaḥ vātapramiṇoḥ vātapramīṇām
Locativevātapramiṇi vātapramiṇoḥ vātapramiṣu

Compound vātaprami -

Adverb -vātaprami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria