Declension table of ?vātaprameha

Deva

MasculineSingularDualPlural
Nominativevātapramehaḥ vātapramehau vātapramehāḥ
Vocativevātaprameha vātapramehau vātapramehāḥ
Accusativevātaprameham vātapramehau vātapramehān
Instrumentalvātaprameheṇa vātapramehābhyām vātapramehaiḥ vātapramehebhiḥ
Dativevātapramehāya vātapramehābhyām vātapramehebhyaḥ
Ablativevātapramehāt vātapramehābhyām vātapramehebhyaḥ
Genitivevātapramehasya vātapramehayoḥ vātapramehāṇām
Locativevātapramehe vātapramehayoḥ vātaprameheṣu

Compound vātaprameha -

Adverb -vātaprameham -vātapramehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria