Declension table of ?vātaprabalā

Deva

FeminineSingularDualPlural
Nominativevātaprabalā vātaprabale vātaprabalāḥ
Vocativevātaprabale vātaprabale vātaprabalāḥ
Accusativevātaprabalām vātaprabale vātaprabalāḥ
Instrumentalvātaprabalayā vātaprabalābhyām vātaprabalābhiḥ
Dativevātaprabalāyai vātaprabalābhyām vātaprabalābhyaḥ
Ablativevātaprabalāyāḥ vātaprabalābhyām vātaprabalābhyaḥ
Genitivevātaprabalāyāḥ vātaprabalayoḥ vātaprabalānām
Locativevātaprabalāyām vātaprabalayoḥ vātaprabalāsu

Adverb -vātaprabalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria