Declension table of ?vātapotha

Deva

MasculineSingularDualPlural
Nominativevātapothaḥ vātapothau vātapothāḥ
Vocativevātapotha vātapothau vātapothāḥ
Accusativevātapotham vātapothau vātapothān
Instrumentalvātapothena vātapothābhyām vātapothaiḥ vātapothebhiḥ
Dativevātapothāya vātapothābhyām vātapothebhyaḥ
Ablativevātapothāt vātapothābhyām vātapothebhyaḥ
Genitivevātapothasya vātapothayoḥ vātapothānām
Locativevātapothe vātapothayoḥ vātapotheṣu

Compound vātapotha -

Adverb -vātapotham -vātapothāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria