Declension table of ?vātapittakā

Deva

FeminineSingularDualPlural
Nominativevātapittakā vātapittake vātapittakāḥ
Vocativevātapittake vātapittake vātapittakāḥ
Accusativevātapittakām vātapittake vātapittakāḥ
Instrumentalvātapittakayā vātapittakābhyām vātapittakābhiḥ
Dativevātapittakāyai vātapittakābhyām vātapittakābhyaḥ
Ablativevātapittakāyāḥ vātapittakābhyām vātapittakābhyaḥ
Genitivevātapittakāyāḥ vātapittakayoḥ vātapittakānām
Locativevātapittakāyām vātapittakayoḥ vātapittakāsu

Adverb -vātapittakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria