Declension table of ?vātapittaka

Deva

NeuterSingularDualPlural
Nominativevātapittakam vātapittake vātapittakāni
Vocativevātapittaka vātapittake vātapittakāni
Accusativevātapittakam vātapittake vātapittakāni
Instrumentalvātapittakena vātapittakābhyām vātapittakaiḥ
Dativevātapittakāya vātapittakābhyām vātapittakebhyaḥ
Ablativevātapittakāt vātapittakābhyām vātapittakebhyaḥ
Genitivevātapittakasya vātapittakayoḥ vātapittakānām
Locativevātapittake vātapittakayoḥ vātapittakeṣu

Compound vātapittaka -

Adverb -vātapittakam -vātapittakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria