Declension table of ?vātapittajvara

Deva

MasculineSingularDualPlural
Nominativevātapittajvaraḥ vātapittajvarau vātapittajvarāḥ
Vocativevātapittajvara vātapittajvarau vātapittajvarāḥ
Accusativevātapittajvaram vātapittajvarau vātapittajvarān
Instrumentalvātapittajvareṇa vātapittajvarābhyām vātapittajvaraiḥ vātapittajvarebhiḥ
Dativevātapittajvarāya vātapittajvarābhyām vātapittajvarebhyaḥ
Ablativevātapittajvarāt vātapittajvarābhyām vātapittajvarebhyaḥ
Genitivevātapittajvarasya vātapittajvarayoḥ vātapittajvarāṇām
Locativevātapittajvare vātapittajvarayoḥ vātapittajvareṣu

Compound vātapittajvara -

Adverb -vātapittajvaram -vātapittajvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria