Declension table of ?vātapittajā

Deva

FeminineSingularDualPlural
Nominativevātapittajā vātapittaje vātapittajāḥ
Vocativevātapittaje vātapittaje vātapittajāḥ
Accusativevātapittajām vātapittaje vātapittajāḥ
Instrumentalvātapittajayā vātapittajābhyām vātapittajābhiḥ
Dativevātapittajāyai vātapittajābhyām vātapittajābhyaḥ
Ablativevātapittajāyāḥ vātapittajābhyām vātapittajābhyaḥ
Genitivevātapittajāyāḥ vātapittajayoḥ vātapittajānām
Locativevātapittajāyām vātapittajayoḥ vātapittajāsu

Adverb -vātapittajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria