Declension table of ?vātapittaja

Deva

NeuterSingularDualPlural
Nominativevātapittajam vātapittaje vātapittajāni
Vocativevātapittaja vātapittaje vātapittajāni
Accusativevātapittajam vātapittaje vātapittajāni
Instrumentalvātapittajena vātapittajābhyām vātapittajaiḥ
Dativevātapittajāya vātapittajābhyām vātapittajebhyaḥ
Ablativevātapittajāt vātapittajābhyām vātapittajebhyaḥ
Genitivevātapittajasya vātapittajayoḥ vātapittajānām
Locativevātapittaje vātapittajayoḥ vātapittajeṣu

Compound vātapittaja -

Adverb -vātapittajam -vātapittajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria