Declension table of ?vātapitta

Deva

NeuterSingularDualPlural
Nominativevātapittam vātapitte vātapittāni
Vocativevātapitta vātapitte vātapittāni
Accusativevātapittam vātapitte vātapittāni
Instrumentalvātapittena vātapittābhyām vātapittaiḥ
Dativevātapittāya vātapittābhyām vātapittebhyaḥ
Ablativevātapittāt vātapittābhyām vātapittebhyaḥ
Genitivevātapittasya vātapittayoḥ vātapittānām
Locativevātapitte vātapittayoḥ vātapitteṣu

Compound vātapitta -

Adverb -vātapittam -vātapittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria