Declension table of ?vātaphullāntra

Deva

NeuterSingularDualPlural
Nominativevātaphullāntram vātaphullāntre vātaphullāntrāṇi
Vocativevātaphullāntra vātaphullāntre vātaphullāntrāṇi
Accusativevātaphullāntram vātaphullāntre vātaphullāntrāṇi
Instrumentalvātaphullāntreṇa vātaphullāntrābhyām vātaphullāntraiḥ
Dativevātaphullāntrāya vātaphullāntrābhyām vātaphullāntrebhyaḥ
Ablativevātaphullāntrāt vātaphullāntrābhyām vātaphullāntrebhyaḥ
Genitivevātaphullāntrasya vātaphullāntrayoḥ vātaphullāntrāṇām
Locativevātaphullāntre vātaphullāntrayoḥ vātaphullāntreṣu

Compound vātaphullāntra -

Adverb -vātaphullāntram -vātaphullāntrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria